SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ है मलघुप्रक्रिया व्याकरणे क + र् + ख्यातः कः ख्यातः अणु क्यात-प्रसिद्ध छे ? नमः ख्यात्रे = नमस्र वस्ताने कः ख्यातः वगेरे Gelsરણામાં ૧/૩/૫ નિયમ નહી' જ લાગે ॥ ७ ॥ अतोऽति रोरुः १/३/२० ५२ = अकारात्परस्य रोरति परे उः स्यात् । अवर्णस्येति ओत्वे एदात इत्यकारलेोपे च - कोऽर्थः । रोरिति किम् । प्रातरत्र । પદને છેડે આવેલા ૬ પછી તરત જ રુ ના २ આવ્યા હાય અને પછી તરત જ ઞ આવ્યા હેાય તે રુના તે ૨ ને महले उ ४ मोहाय छे. अत् भेटते ठेवण अ ०४. - कर् + अर्थः कउ + अर्थः = कोऽर्थ' : (भुमो १/२/२६ तथा १/२/२७ ) - शेो अर्थ ? प्रातर् + अर्थ : - प्रातः अजना अर्थ या वायभां ने र છે તે ૪ ના ર્ નથી માટે અહીં હૂઁ નું ઉચ્ચારણ બદલાય નહિ. प्रातरत्र सेभ ४ २. ॥ ८ ॥ रोर्यः १।३।२६ अवर्णा भोगोस् अघोस् शब्देभ्यश्च परस्य रोः स्वरे परे यः स्यात्तस्य च स्वरे परे लुग्वा, लुक्यसन्धिश्च । कयास्ते क आस्ते । कयिह, क इह । भोयत्र, भो अत्र ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy