SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५८५ ॥ १३१ ॥ युस्मदस्मदो साभादिस्यादेः ७।३।३० सकारादि-ओकारादि-भकारादिवर्जितं यदि स्यादि, तथा तत्स्यायन्तयोरेव युष्मदस्मदोरन्त्यस्वरादेः पूर्वाऽक स्यात् , अन्यथा नाम्नोऽन्त्यस्वरादेः पूर्वोऽक् । त्वयका । मयका । सकारादिवर्जनात्-युष्मकासु अस्मकासु, युवकयोः आवकयाः, युवकाभ्याम् आवकाभ्याम् । स ४२6, ओ ॥२॥ भने भ ( स्या CARSHA છોડીને બીજી સ્થાદિ વિભક્તિ લાગી હોય ત્યારે શુષ્ક અને अस्मद् शहना २५।माना अन्त्य २१२नी ५ai अक् प्रत्यय याय छे. त्वया-त्वयू+अ+आ-त्वयका-ता२। १3. मया-मय+अकू+आ -मयकामा२। १3. स मा विमस्ति-युष्मद्+सु-युष्मद्+अक् सु-युष्मकासु-तमामां-तुमे। सूत्र-२/1/६ ओ माविमति -युवकयो:-तभा२। मेनु-तमा। मां. भ माहिविमति-युवकाभ्याम् तमा। मे १३, तमा। ये भाटे, तभा२। मेथी ld Sel२0मां स ४१२, ओ ४१२ मने भ ४१२ આદિવાળી સ્યાદિ વિભક્તિ છે અને અહી તે તેવી સ્વાદિ વિભક્તિઓને નિષેધ કરેલો હોવાથી આ નિયમ ન લાગે. ॥ १३२ ॥ अव्ययस्य का द् च ७३।३१
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy