SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५८१ इमन् प्रत्यय यता इयस प्रत्यय लागेलाय त्यारे बहु શબ્દને બદલે મૂ રૂ૫ વપરાય છે અને મન તથા સુચન પ્રત્યયના इ u an थाय छे. बहु+इमन्-भू+मन्-भूमा-धा-व्या५४. बहु इयस-भू+यस-भूयान्-धा-व्या५४. (G) "विन्मतार्णीष्ठेयसौ लुप्" ७।४।३२ । प्रकृष्टः स्रग्वी स्रजिष्ठः । एव त्वचिष्ठः । णि, इष्ठ इयस प्रत्यय साया हेय तो विन् भने मतु પ્રત્યયનો લોપ થાય છે. _णि-स्रग्विणमाचस्टे-स्रग+विन्-णि -सजयति = भाजावाजाने ४. छे. इष्ठ-स्रजिष्ठः। माणासामा उत्तम माजावाणी. इयस स्त्रजीयान्-मे माणासामा सारे। भाजावाणे. णि-त्वग्वत्+ णि - त्वचयति-यामीन ४ छ. ईष्ठ-त्वग्वत् ईष्ठ-त्वचिष्ठः =मा १२ये सारी यामबाणे. इयस-त्वग्वत्+इयस-त्वचीयान्બે વચ્ચે સારી ચામડીવાળા. ॥ १२८ ॥ त्यादेश्च प्रशस्ते रूपप् ७।३।१० त्याद्यन्ताद् नाम्नश्च प्रशस्ते रूपप् स्यात् । पचतिरूपम् । वैयाकरणरूपः।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy