SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७४ हैमलघुप्रक्रियाव्याकरणे (B) "गो: " ७/२/५० । गोमी | गो शण्डने भत्वर्थ सू मिन् प्रत्यय थाय छे. गो+मिन् - गोमी, गोमान् गायवाणी. (c) " ऊर्जा विन्वलावस् चान्तः” ७/२/५१ । ऊर्जस्वी, ऊर्जस्वलः । ऊर्व्वान् । જકારાંત એવા ફ્ક્ત શબ્દને મત્વ સૂચક વીર્ અને વહ પ્રત્યયેા થાય છે ને એ પ્રત્યા થતાં ક્ક્સ શબ્દનુ. નૅક્ એવુ सात ३५ थाय छे ऊर्ज + विन्- ऊर्जस् + विन्- ऊर्जस्वी, ऊर्जस्वलः, ऊर्खान् मनवाणी: ॥ १२३ ॥ सर्वादेरन् ७/२/५९ सर्वादरदन्ताक्तर्मधारयादिन् स्यात् । सर्वधनी । જેની આદિમાં સર્વે શબ્દ હેાય એવા અ કારાંત શબ્દોને भत्वर्थभां ठर्मधारय सभासभां इन् प्रत्यय थाय छे. सर्व +धन+ इन - सर्वधनी =धा धनवाणे. ॥ १२४ ॥ वाता - ऽतीसार-पिशाचात् कश्वान्तः ७|२|६१ एभ्यस्त्रिभ्य इन् कान्तश्च । वातकी । इति मत्वर्थीयाः । प्राचुर्यप्राधान्यादिषु यथाई मयड्वाध्यः - अपूपमयं पर्व ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy