SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५६७ ऊर्मि+मान् ऊर्मिमान् अर्भिवाणी दल्मि + मान्- दल्मिमान् = मायुधवाजे. उदकं अस्य अस्ति इति - उदन्वान् = भां પાણી भरे थे. ॥ ११७ ॥ राजन्वान् सुराज्ञि २|१|१८ सुराजकेऽर्थे - राजन्वान् । संज्ञायां चर्मण्वत्यादयश्च साधवः । સારા રાજાવાળા દેશ કે પ્રજા એવા અર્થમાં રાગમાર્ ने पहले राजन्वान् शब्द वापरवेो राजन्+मान् राजन्वान्- सा રાજીવાળા દેશ. (A) 'नावादेरिक: ” ७ । २ । ३ नाविकः । मत्वन्तं च रूपं सर्वत्राधिकारादनुवर्त्तनीयम् - नौमान् । नौ मेरे शब्होने मत्वर्थ भां इक प्रत्यय थाय छे नौः अम्म, अस्मिन् वा अस्ति-नौ + इक नाविकः अथवा नौमान्- से। डीવાળે! એની પાસે હાડી છે અથવા તેના તાબામાં હાડી છે. (B) शिखादिभ्य इन्” ७।२।४ । शिखी, माली । शिखादि - शिमा- बगेरे शब्होने भत्वर्थभां भेटते ? अर्थभां અસ્તુ પ્રત્યય થાય છે તે અર્થાંમાં ક્રૂર્ પ્રત્યય થાય છે. शिखा अस्य अस्मिन् वा अस्ति - शिखा + इन - शिखी, शिखावान् = येोरसीवाणी-गोटसी छे અથવા જેના માથામાં गोरसी छे. माला अस्य अस्मि वा अस्ति - माला + इन् - माली
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy