SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ , तद्धिते अ० - ऊरुः प्रमाणम् अस्य ऊरु+दघ्नट्-ऊरुघ्नम्. ऊरुः ऊरु+द्वयम -ऊरुद्वयसम्. ऊरु+मात्र ऊरु मात्र जलम् - सुधी पडेय भेट पाणी रज्जुमात्री भूः ।। २८e ansqinी भीन. અહીં—ઊંડાઈનું પ્રમાણ નથી તેથી આ નિયમ ન લાગે. (A) "हस्तिपुरुषाद्वाण" ५।१।१४१ प्रमाणे । - તે એનું પ્રમાણ એ રીતે ષષ્ઠીના” અર્થમાં પ્રથમાંત એવા हस्ति मने पुरुष १७४थी अण् वि४८५ थाय छ . हस्ति प्रमाणम् अस्य-हस्तिन्+अण्-हास्तिनम् , हस्तिमात्रम् , हस्तिदध्वजम् - हस्तिद्वयसं-जलम् = थाना प्रभार २९ ई. पाणी. पुरुष, प्रमाणम् अस्य - पुरुष+अण् पौरुषम् = ५३५ प्रमा २८९ पाणी-माथाड पाणी. ॥ १०३ ॥ संयोगादिनः ७४।५३ संयोगात्परस्नेनः अणि अन्त्यस्वरादेलगू न स्यात् । हास्तिनम् , हस्तिमात्रं, हस्तिदघ्नं, हस्तिद्वयसम् । एवं पौरुषं । સંયુક્ત અક્ષર પછી આવેલા ન પ્રત્યયવાળા નામને ગળ પ્રત્યય લાગ્યો હોય ત્યારે નામના ફુર ભાગને લેપ ન થાય. शखिनः अपत्यम्-शखिन+अन-शखिनःश मीना पुत्र. हास्तिनम् , हस्तिमात्रम् , हस्तिदध्वनम् , हस्तिद्वयसं जलम्बाथान। माम बडे पाणी. पौरुष-४३५ना प्रभाव पाली.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy