SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ५५३ कुशाग्र शहने 'तुझ्य' अर्थमा इय प्रत्यय थाय छे. कुशाग्र+ईय-कुशाग्रीया बुद्धिः-कुशाग्रस्य तुल्या बुद्धिः-शना " ભાગ જેવી તીક્ષ્ણ બુદ્ધિ. (C) "काकतालीयादयः" (७।१।११७)। तुल्येसाधवः । काकतालीय कोरे शण्डाने 'तुझ्य' अर्थमा ईय प्रत्ययाणा समनवाना छे. काकश्च तालश्च-काकतालम, तस्य तुल्यम्-काकतालीयम्-63ता ४ान ताना ३४ साथे मास्मि सयोग થતાં તાડનું ફળ કેકના માથા પર પડયું તેની જેવું જે કાર્ય હેય તેને કાકતાલીય કહેવાય. (D) वेविस्तृते शाल-शङ्कटौ ७।१।१२३ । विप्रभृतिभ्यः शालशङ्कटादयः । विशालं विशङ्कटम् । વિ શબ્દને “વિરતૃત” અર્થમાં શાસ્ત્ર અને ક્ષાર પ્રત્યય થાય छ. विशाल:-विशाल:=विस्तृत. वि+शङ्कट-विशङ्कटम् विस्तृत. ॥ १००॥ तदस्य सञ्जातं तारकादिभ्य इतः ७१।१३८ एभ्यः सञ्जातार्थेभ्यः षष्ठयर्थेभ्यः इतः स्यात् । तारकाः सञ्जाता अस्य तारकितं नमः । पुष्पितः तरुः । પ્રથમાંત એવા રાજ આદિ શબ્દોને ષષ્ઠી અર્થમાં એટલે 'ते मेनु थयु' अर्थ माइत प्रत्यय थाय छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy