SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५२४ हैमलघुप्रक्रियाव्याकरणे ॥ ७३ ॥ मूल्यैः क्रीते ६।४।१५० मूल्यार्थाट्टान्तात्क्रीतेऽर्थे इकणादयः स्युः । प्रास्थिकम् । क्रीत मय-तृतीयांत मेवा भूट्यवाची शहाने '' मेव। अर्थमा यात प्रत्यये। थाय छे. इकण-प्रस्थेन क्रीतमूप्रस्थ इकण-प्रास्थिकम्-५२५ १3 भरी: ॥७४॥ मानम् ६।४।१६९ अस्मात्प्रथमान्ताषष्ठयर्थे इकणादयः स्युः । द्रोणो मानमस्य-द्रोणिको राशिः। માનવાચી પ્રથમાંત નામને “એનું માન' અર્થમાં યક્ત પ્રત્યય થાય. इकण-द्रोणं मानम् अस्य-द्रोण इकण-द्रौणिकः-राशिसानु मा५ द्रोए छ. द्रोणा मानमस्य-इति-द्रौणिको राशि:એક દ્રોણ પ્રમાણમાં ઢગલો. ॥७५॥ विंशत्यादयः ६।४।१७३ एते निपात्यन्ते । द्वौ दशतौ मानमेषां-विंशतिः । एवं त्रिंशदादयः। અમુક સંખ્યાના વિશેષ નામ રૂપે વિંશતિ વગેરે શાને
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy