SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५१२ हैमलघुप्रक्रियाव्याकरणे NRIENAWARA युष्मत् तथा अस्मत् ॥ शेष सभा अञ् भने इन (१४८२ याय अने से म.ने प्रत्यये। थाय त्यारे युष्मत् नु युष्माक् भने अस्मत् नु अस्माक ३५ थाय छे भने मेवयन युष्मत् ना तव नु तवक थाय भने अस्मत् न। मम नु ममक थाय. ___अञ्- युवयोः युष्माकं वा इयम् युष्मत्+अञ् , यौष्माक+डी-- यौष्माकी--तमारी मेनी तिमा. अञ्--युवयो युष्माकंवा अयम्-. युष्मत+ईनञ् - युष्माक + इनञ् -- यौष्माकीणः, युष्मदीयः - तमा। मेने तमा।. अञ्--आवयोः अस्माकं वा इयम् -अस्मत्+अञ्-- अस्माक+अ+डी--आस्माकी=ममा। मेनी , समारी. अञ् ईन -आवयोः अस्माकं वा अयम् अस्मत+इनञ्-आस्माकीनः, अस्मदीया समा। मेने। समार।. अञ्-तव-अयम्=तव+अञ्-तवक+अम्तावकः-ता।. अञ् इनम् अयम तव+इनन् तवक+इनबू तावकीनः त्वदीयः-ता।. अन अब मम - अयम्-मम + अ - ममक+अबू मामकः मारे।. अब ईनन् मम अयम्-मम इन मभक+इन -मामकीनः मदीयः-मारे। सा. ॥ ६६ ॥ अमोन्ताऽवोऽधसः ६।३।७४ अन्त-अवम्-अधस्-शब्देभ्योऽमः स्यात् । अन्त, श६ अवस् १७६ अने अवस् शाहने शेष सभा अम् प्रत्यय थाय छे. अम अन्तस्य अयम्-अन्त+अम्-अन्तमः सतना-छेडान.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy