SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ . तद्धिते अ० ५०९ અર્થ અને કામ એ ત્રણેને કુત્સિત માનવામાં આવે છે, એવા स्थामा थये-४+त्रिविमा कत्रि-एयकञ्-ग्रामे भवः-ग्राम+ एयकञ्-ग्रामेयकः-भिमा थये. (A) "दक्षिणापश्चात्पुरसस्त्यण' ६।३।१३ दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । दक्षिणा, पश्वात् भने पुरम् ण्होने शेष अर्थमा त्यण પ્રત્યય થાય છે. त्यण-दक्षिणस्यां जातः भवः बसति वा दक्षिणा+त्यणदक्षिणात्य -क्षिणमा थये। वसना।. पश्चाद् भवः वसति वा-पश्चात्+त्यण पाश्चात्यः=पश्चिममा थये। सना. पूर्वस्यां जातः वसति वा-पुरस्+त्यण-पौरस्त्यः-पूर्व भा थये। पसनारी. ॥ ६४ ॥ क्वेहामात्रतसस्त्यच् ६।३।१६ क्व इह अमा इत्येतेभ्यः, त्र तम् इत्येतत्प्रत्ययान्तेभ्यश्च त्यच् स्यात् । क्वत्यः, इहत्यः, अमात्यः, कुत्रत्यः, यतस्त्यः । क्व, इह अने अमा से नाम। पछी शेष अर्थमा त्यच् પ્રત્યય થાય છે. તથા ત્ર પ્રત્યયવાળા અને તળુ પ્રત્યયવાળાં નામે ५छी अर्थमा त्यच् प्रत्यय थाय छे. त्यच्-क्व भवः-क्वात्यच्-क्वत्यः-४यां थी. त्यच्-इह
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy