SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० ४९७ निवास, अदूरभव, तदत्रास्ति ते खड़ी छे, तेन निवृत्तતેનાથી નિપજેલુ'–એવા ચાર અર્થાંમાં જો નદીનુ રૂઢ નામ હેાય તા નામને મત્તુ પ્રત્યય થાય છે. मतु - उदुम्बराणां निवासः - उदम्बर+मतु = उदुम्बरावती - 6 भरावती નદી. બાકીના રૂપે અન્યથી સાધી લેવા. (E) "नडकुमुदवेत समहिषाड्डित्" ६ | २|७४ । मतुः । नड्वान् कुमुद्वान् । नड, कुमुद, वेतस, महिष मे शब्होने उ५२ ४षावेसा थारे अर्थमा ले हेशनु नाम होय तो मत्-मतुड् प्रत्यय थाय छे. मत् - - नडाः सन्तियत्र - नड + मत्-नड्वान् देशः-देशनु नाम ४. कुमुदाः सन्ति यत्र - कुमुद + मत्- कुमुदवान्-हेशनु नाम छे. (F) " नडशादाद् ड्वलः” ६।२।७५ । नड्वलम्, शादलम् । इति चातुरर्थिकाः । નટુ અને શાત્ શબ્દાને ઉપરના ચારે અથ માં જો દેશવાચી नाम होय तो वल (वलड्) प्रत्यय थाय छे. वल — नडाः सन्ति यत्र - नडवलम् - हेश } नगरनु नाम. शादाः सन्ति यत्र - शाद्वलम् -- देश डे नगरनु नाम. ३२
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy