SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४९० हैमलघुप्रक्रियाव्याकरणे - त्रल-गवां समूहः-गो+त्र-गोत्रा-गायनु टाणु कटयल्रथानां समूहः-रथ+कट य-रथकटया-२थान। सभूष. ऊल-वातानां समूहः बात+ऊलवातूलः-पायुमानी सभूष-पापड ॥४४॥ पाशादेश्व ल्यः ६।२।२५ पाशादेः गवादिभ्यश्च ल्यः स्यात् । पाश्या । વારા આદિ શબ્દને અને ગો આદિ શબ્દોને સમૂહ अर्थमा ल्य मेटवे य प्रत्यय थाय छे मा प्रत्ययमा लू नु નિશાન છે. તેથી આ પ્રત્યયવાળું નામ નારીજાતિમાં વપરાય છે. ल्य-यपाशानां समूहः-पाश+य-पाश्या-सामने। सभू. ॥ ४५ ॥ य्यक्ये १।२।२५ ओदौतोः क्यवर्जे यादौ प्रत्ययेऽवावौ स्याताम् । गव्या रथ्या वात्या । ___ओ औ नी ५२।१२ सामे क्य (धातुने मावे प्रयोगमा કે કર્મણી પ્રયોગમાં પ્રત્યય લાગે છે.) સિવાયને જ પ્રત્યય मावा खोय तो ओ ने अबू साहाय छ भने औ न आव् બેલાય છે. ओ-गो+यति-ग+यति-गव्यति-गायने ५२छे छे. ओ-नौ+
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy