SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३२ लघु प्रक्रिया व्याकरणे अ- - अपेहि इ इन्द्र पश्य है अ. दूर असू बेद्रिने ले. उ-उत्तिष्ठ 3 ले। था आ एवम् किलमन्यसे = तु खेभ माने छे. ॥ ६ ॥ ओदन्तः १।२।३७ ओदन्तश्चादिः स्वरे सन्धि न भजते । अहो अत्र । આદ્યન્ત પછી અકરાદિના સ્વર પર છતાં સન્ધિ થતી નથી. अहो अत्र - या सूत्रथी निषेध थये।. ॥ ७ ॥ सौ न वेतौ १ | २|३८ सि - निमित्त ओकार इतौ परे सन्धि वा नैति । पटो इति पटविति । સિ નિમિત્તક સખાધન વિભક્તિ એકારમાં વૃત્તિ પર છતાં सन्धि विपुये थती नथी. पटो - इति पटविति । ॥ ८ ॥ वाऽत्यसन्धिः १/२/३१ गोरोकारस्याति परेsसन्धिर्वा स्यात् । गो- अग्रम् गवाग्रम् । गोऽग्रम् । ગેા ના આકાર ના અતિ પર છતાં અસન્ધિ વિકલ્પે થાય ४. गो - अग्रम् - गवाश्रभ । गेोऽश्रभू - गायनेो भागले लाग
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy