SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४८८ ૪૮૮ हैमलघुप्रक्रियाव्याकरणे क्वचि नामने, हस्ति नामने मने अचित माप નામને-નિર્જીવ વસ્તુ-વાચક નામોને અને જેના નામને સમૂહ अर्थमा इकण् थाय छे. इकण् क्वचिनां समूहः क्वचि + इकण-कावचिकम् - ४१या समूड. हस्तिनां समूहः हस्तिनीनां समूहो वा हस्ति+इकण्हास्तिकम्-४ाथीमान यीमान। सभूख. अचित-अपूपानां समूहः-अपूप इकण-आपिकम् - युवामान थे।४1. केदाराणां समूहः केदार+इकण् कैदारिकम्-४था।-४चारीमान। सभूष. (E) "ब्राह्मण-माणव-वाडवाद्यः" ६।२।१६ । ब्राह्मण्यम् । - ब्राह्मण, माणव भने वाडव नामाने 'सभूई' अर्थमा य પ્રત્યય થાય છે. य-ब्राह्मणानां समूहः ब्राह्मण य-ब्राह्मण्यम्-प्राझीना सभू. (F) "गणिकाया ण्यः" ६।२।१७ । गाणिक्यम् । गणिका शहने 'सभू' म मां ण्य थाय छे. ण्य-य-गणिकानां समूहः गणिका+य-गाणिक्यम्-गणिstએનો સમૂહ. (G) "केशाद्वा” ६।२।१८ कैश्यं कैशिकम् । केश Av४ने 'समूह' अर्थ मां ण्य य १ि४६पे थाय छे. ण्य-केशानां समूहः केश+य-कैश्यम् केश+इकण् कैशिकम
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy