SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ है लघुक्कियाव्याकरणे अणु-कुसुम्भेन रक्तम् वासः - कुसुम्भ + अण्- कौसुम्भं वासः - કુસુ'ભ વડે—કસ'ખા વડે રંગેલુ* વજ્ર-કસુંબલ કપડુ· ચુ'દડી बगेरे. ४८६ (A) " लाक्षारो चनादिकण" ६।२।२ । लाक्षिकः, रौचनिकः पटः । તૃતીયા વિભક્તિવાળા છાક્ષા અને રાષના શબ્દથી તે વડે રંગેલુ” એવા અર્થાંમાં રૂદ્ પ્રત્યય થાય છે. " इकण्-लाक्षया रक्तम् - लाक्षा + इकणू लाक्षिकम् लाक्षिकःसाथी र गेलु-सापोटेस रेचिनया रक्तम् = रोचना + इकण्= रोचनिकम् - रेराथनाथी रंगेलु शेयना- सिदूरियो. સમૂહા ક પ્રત્યય—— ॥ ४२ ॥ षष्ठ्याः समूहे ६ |१|९ षष्ठ्यन्तात्समूहे यथाविहितमणादयः स्युः । चाषम् । કાઈ પણ ષષ્ઠ'ત નામને ‘સમૂહ’ અર્થમાં યથાવિહિત પ્રત્યયા થાય છે. अणू- - चाषाणां समूहः=चाषम्-याष पक्षीगोनो समूह. नञ्स्त्रीणां समूहः- णम् - (६/१/२५) श्रीगोनो अभूल. (A) “भिक्षादेः " ६।२।१० । भैक्षं, गार्भिणम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy