SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७६ हैमलघुप्रक्रियाव्याकरणे ॥ ३१ ॥ मातृपित्रादेर्डेयणीयणौ ६ । १९० मातृपितृ पूर्वात्स्वसुरेतौ स्याताम् । मातृष्वसेयः मातृध्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः । मातृष्वसृ मने पितृष्वसृ शण्होने अपत्य अर्थभां डेयणू અને ચણ્ પ્રત્યયા વારાફરતી થાય છે. डेयण्-ईयण् मातृष्वसुः अपत्यम् = मातृष्वसृ + एय - मातृष्वसेयः, मातृष्वसृ + ईय- मातृष्वस्त्रीयः -भासीनो पुत्र पितृष्वसुः अपत्यम् - पितृष्वसृ + एय = पितृष्वसेयः, पितृष्वस्त्रीयः- ने। पुत्र. (A) " श्वसुराद्यः " ६ । १ ९१ श्वशुर्यः । श्वशुर शब्दने अपत्य अर्थमा य प्रत्यय थाय छे. य - श्वशुरस्य अपत्यम् = श्वशुर+यश्वशुर्यः - सासरानो पुत्र. ॥ ३२ ॥ जातौ राज्ञः ६/१/९२ राज्ञेोऽपत्ये यः स्यात्, जातौ गम्यमानायाम् । જાતિસૂચક અપત્ય અર્થમાં રાજ્ઞન્ શબ્દને ચ પ્રત્યય થાય છે, य-राज्ञः अपत्यम् =राजन्यः - 'शनन्य' शह क्षत्रियनी ४ જાતિના સૂચક છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy