SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ तद्धिते अ० . ॥ १५ ॥ गर्गादेयञ् ६।१।४२ वृद्धे । गार्ग्यः । ષષ્ઠવંત એવા જરિ ગર્ગ વગેરે–શબ્દોને વૃદ્ધ અપત્ય અર્થમાં ચમ્ પ્રત્યય થાય છે. यञ्-गर्गस्य वृद्धम् अपत्यम्-गर्ग+यञ्=गायः-Mनो पुत्र. ॥ १६ ॥ व्यञ्जनात्तद्धितस्य २।४८८ व्यञ्जनात्परस्य तद्धितस्य यकारस्य ज्यां लुक् स्यात् । गागी। - ई (क) प्रत्यय या पछी व्यन पछी मा तद्धितना य प्रत्यय ५ थ य छे. मनुष्य+ई-मनुष्नई-मनुषीमनुष्यनी श्री. (A) "कुञ्जादेबायन्यः" ६।१।४७ वृद्ध । कौञ्जायन्यः । ___५४यत मे। कुञ्जादि वगैरे शहाने वृद्धापत्य अर्थमा आयन्य (बायन्य) प्रत्यय थाय छे. बायन्य नो कुञ्जस्य वृद्धापत्यम् - कुञ्ज + बायन्य - कौञ्जायन्यः- वृद्धापत्य...
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy