SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ समास प्र० ४४९ (S) "निष्प्रागेऽन्तः खदिरकार्या म्रशरेक्षुप्लक्षपीयूक्षाम्या वनस्य | २|३|६६ । नो ण् । निर्वणम् । प्रवणम् । अग्रेवणम् । अन्तर्वणम् । खदिरवणम् । कार्यवणम् । आम्रवणम् । शरवणम् । इक्षुवणम् । प्लक्षवणम् । पीयूक्षावणम् । निर्, प्र, अग्रे, अन्तर्, खदिर, कार्श्य, आम्र, शर, इक्षु, प्लक्ष, पीयुशा शह। पछी आये। वन शहना न ने। ण थाय छे. निर्+वनम् = निर्वणम् - निसॄष्ट वन ब्र+वनम् = प्रवणम्-प्रसृष्ट वन. अग्रे+बनम्=अग्रेषणम् - वननो अग्रभाग अन्तर्+वनम् = अन्तर्वणम्-वननी ४२. खदिर् + वनम् = खदिरवणम्-मेनु वन कार्य + वनम्–कार्यवणम्-सागनु वन. आम्र+वनम् = आम्रवणम्-ममानु वन. शर+वनम्-शरवणम् - २‍ -शर नामना आउनु वन इक्षु+वनम् = इक्षु वणम्-शेरडीनु' वन. प्लक्ष+ वनम् - प्लक्षवणम्-पीपजानुं वन पीयुक्षा = वनम् - पीयुक्षावणम् - द्राक्षानु' वन. ॥ ८९ ॥ द्वित्रिस्वरौषधिवृक्षेभ्यो न वाऽनिरिकादिभ्यः २|३|६७ द्विस्वरेम्यः त्रिस्वरेम्यश्व इरिकादिवर्जेम्य औषधिवृक्षवाचिम्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावणं दूर्वावनम् । नीवारवणं नीवारवनम् । शिग्रुवणम् शिग्रुवनम् । २९
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy