SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ लघुप्रक्रियाव्याकरणे षडूदन्त नु षेोडतृ थयेस समन्वु षट् प्रकाशःषष्+धा= षो+धा= बोढा अथवा षड्ढा-छ प्रा. ४४० આ બન્ને પ્રયાગામાં વપ્ ના જેંજ થયેા તથા ધા ના ઢા થયા मेथी पढा थयु ने षप्नु षड् थवा साथै घेो नु दा थवाथी षड्ढा ३५ थाय छे. ॥ ८७ ॥ द्वित्र्ष्टानां द्वा-त्रयोऽष्टाः प्राक् शतादनशीबहुव्रीहौ ३।२।९२ शतात्प्राक्सङ्ख्यायामुत्तरपदे परे द्व्यादीनां द्वादय आदेशाः स्युः, न त्वशीतौ, बहुव्रीहिविषये च । द्वादश । त्रयोविंशतिः । अष्टात्रिंशत् । અશીતિ શબ્દ ઉત્તરપદમાં ન હોય, બહુવ્રીહિ સમાસ ન होय भने शत-से-पडेलांनी संख्यामां सूया भेटले हसथी માંડીને નવાણુ સુધીની સંખ્યાના વાચક શબ્દ ઉત્તરપદમાં હોય तो द्विनु द्वा, त्रिनुं त्रयस् भने अष्टनु अष्टा ३५ थाय छे. द्वाभ्याम् अधिका दश = अथवा द्वौ च दश च द्वि + दश द्वादश = २. त्रिभिः अधिका विंशतिः = त्रि+विंशतिः- त्रयस्त्रयेाविंशतिः = वी. अष्टाभिः अधिका त्रिंशत् अष्ट+त्रिंशत् = अष्टात्रिंशत् = अडत्रीस. दिशतम् = असे. त्रिशतम् - लुसे। अष्टसहस्त्रम्=आहे इन्भर. मा ત્રણે પ્રત્યેાગેામાં સે। સંખ્યાના તથા સૌથી અધિક સખ્યાના વાચક શબ્દો ઉત્તરપદમાં છે તેથી આ નિયમ ન લાગે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy