SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ हैमलघु प्रक्रियाव्याकरणे दधिपयः वगेरे द्वन्द्व समास मेऽवयनवाजे। थते। नथी. दधि च पयश्वेति दधि-पयसी-डी ने दूध. (G) " सङ्ख्याने " ३ |१| १४६ | दश गोमहिषाः । પૂર્વ પદમાં કે ઉત્તરપદમાં વર્તમાન નામાના અર્થની જો સંખ્યા—ગણના જણાતી હોય તે। દ્વન્દ્વ સમાસમાં તે નામેાનું એકવચન ન થાય. ४३४ दश च गावश्व महिषाश्च दश गोमहिषाः - ६ मह अने दृश पाडा. अथ द्वन्द्वसमासे समान्तविधिः । ॥ ८३ ॥ चवर्ग-द-प-हः समाहारे ७/३/९८ एतदन्तात्समाहारद्वन्द्वादत् स्यात् । वाक्त्वचम् | सम्पद्विपदम् । वाक्त्विषम् । छत्रोपानाहम् । समाहार द्वन्द्व सभास पाभेला च वर्गात नामने, इ 'તવાળા નામને, જૂ અતવાળા નામને, અને हू અતવાળા નામને અત્ સમાસાંત થાય છે. चवर्ग- वाक् च त्वक् च वाक्त्वच् + अ = वाक्त्वचम् पाए भने त्वया याभडी. दु-संपञ्च विपञ्च - संपद्विपद्द + अ = सम्पद्विपम्-संपत्ति भने विपत्ति प् वाक् च त्विट् च वाकूत्विष + अ = वा कृत्विषम् - वा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy