SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ समास प्र० ४३१ ને દીર્ધ છું થઈ જાય છે. તથા સૂત્રમાં સેમને બદલે જેમ એવા ३५नो निह छ तेथी अग्निनु अग्नी या पछी उत्त२५६३५ सोमने पहले सोम समा: अग्निश्च षेोमश्च=अग्नीषोमौ-मनि भने सोम देवताय. अग्निश्च वरुणश्च-अग्नीवरुणौ-मन ने १२५ देवता अथ समाहारद्वन्द्वप्रकरणम् । ॥ ८२ ॥ पशु-व्यञ्जनानाम् ३।१।१३२ पशूनां पशुभिः सह व्यञ्जनानां ब्यञ्जनैः सह द्वन्द्व एकवत् (एकार्थी) वा स्यात् । गोमहिषम् , गोमहिषौ । दधिघृतम् , दधिघृते। સજાતીય એવા પશુવાચક અને ખાવાની ચીજરૂપ એવા સજાતીય વ્યંજનવાચક નામનો થયેલો દ્વન્દ સમાસ વિકલ્પ એકવચનમાં આવે. पशु-गौश्च महिषश्च-गोमहिषम् , गोमहिषौ-म अने पा31, व्य -दधि च घृतं च-दधिघृतम् , दधिघृते-डी अने धी.. (A) "तरु तृण-धान्य-मृग पक्षिणां बहुत्वे" ३।१।१३३ । वैकार्थता । धवन्यग्रोधम् , धवन्जयोधाः । कुशकाशम् . कुशकाशाः। तिलमाषम् , तिलमाषाः । शशेणम् , शशेणाः । हंसशुकम् , हंसशुकाः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy