SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२४ हैमलघुप्रक्रियाव्याकरणे पश्च प्रामाः समाहृताः= पश्चग्रामो मां पांय याम लेगा थयेai छ. द्वयो पात्रयो समुच्चये-द्विपात्रम्-मे पात्र चतृणां मांसानां समाहारः= चतुर्मासम्-या२ भास यामासाना त्रयाणां भुवनाना समाहारः= त्रिभुवनम्-त्रण भुपन (भनुष्य , ४ भने पाताnals.) . चतुर्णास् पंथानाम समाहार:= चतुष्पथम्-या२ २२ता. त्रयाणाम् गुप्तिनाम समाहारः= त्रिगुप्ति-रेमा १५ गुप्ति छे. ॥ ७४ ॥ द्विगोरनहोऽट् ७३।९९ अन्नन्तादहन्नन्ताच्च समाहार द्विगोरट् स्यात् । ‘नोऽपदस्य.” इति । पञ्चराजम् पश्चराजी। यहः इत्यादि । पश्चमाली पञ्चमालम् । त्रिसन्ध्यमिति तु क्लीवम् । त्रिफलेति च रूढितः । इति द्विगुः ! સમાહાર દ્વિગુ સમાસ પામેલાં અન છેડાવાળા શબ્દને અને अहन श७४ने अद् समासात थाय छे. पश्च राज्ञाः समाहृताः पश्चराजन्+अट्-पश्वराजम्, पञ्चराजीलेगा थयेयां पायल. द्वया अनाः समाहारः-द्वयहन्+अद्वयहःमे हिस. पञ्च मालाः समाहताः-पञ्चमालान्+अट्-पञ्चमालाम् , पश्चमाली-मेगी ययेही पाय माजा. अन्य प्रयोग साधी देवा. अथ द्वन्द्वः ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy