SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६६ है मलघु प्रक्रियाव्याकरणे (A) " प्रमाणीसङ्ख्यांड: " ७|३|१२८ घटाः । द्वौ वा त्रयो वा द्वित्राः । पञ्चषाः । द्विर्दश द्विदशा atar ar a=fafi+=fan: g. આ પ્રયાગ ૭/૩/૧૨૮ સૂત્ર દ્વારા સિદ્ધ થયા છે. બહુવ્રીહિ સમાસને છેડે આવેલા પ્રમાળી શબ્દને અને હુત્રીહિ સમાસને છેડે આવેલા સખ્યાવાચક શબ્દને ૩ (અ) સમાસાંત થાય છે. पञ्च वा षडूवा पञ्चषा:- पांथ अथवा छ ॥ १६ ॥ नञसुव्युपत्रेश्चतुरः ७|३ | १३१ अचतुराः । सुचतुराः । विचतुराः । उपचतुराः । त्रिचतुराः । नन्, सु, त्रि, उप भने त्रिशच्हो पछी महुव्रीहि समासने અંતે આવેલા चतुर् શબ્દોને अपू સમાસાંત થાય છે. अविद्यमानानि चत्वारि यस्य = अचतुर् + आ = अचतुरा:=-नेने यार नथी येवो. शोभनानि चत्वारि यस्य = सुचतुर् + आ = सुचतुराः= भेने यार सारां छे मेवे विसदृशानि चत्वारि यस्य = विचतुर् + आ = विचतुराः =नेने यार असमान छे येवो. चत्वारः समीपे यस्य सः=उपचतुर्+आ=उपचतुराः = लेनी सभी पयार छे. भेटले israan:=fag:+31=fragt:=2guia. शु (A) " नाभेर्नाम्नि " ७ । ३ । १३४ पद्मनाभः |
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy