SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ कारक प्र० ३४५ हेत्वर्थी' युक्तात्सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम् । केन हेतुना । कस्मै हेतवे । कस्माद्धेतोः । कस्य हेतोः । कस्मिन् हेतौ याति । હેતુ નામ તથા હેતુ અવાળા નામની સાથે જોડાયેલા અને હેતુ કે હેતુવાચક નામની સાથે સમાન વિભકિતવાળા સ્યાદિ ગોથુ નામને બધી વિભકિતએ લગાડવી. का हेतुः याति = थे। हेतु छे, ते लय छे. कं हेतु याति= उया हेतुने धारीने लय छे. केन हेतुना याति = ४या हेतु वडे लय छे. कस्मै तबे याति या हेतु माटे लय छे. कस्माद् हेतोः याति=या हेतुथी लय छे. कस्य हेतोः याति = या हेतुना सौंण ंधथी लय छे. कस्मिन् हेतौ याति = या हेतु निमित्ते लय छे. ॥ ५६ ॥ अविशेषणे द्वौ चास्मदः २ |२| १२२ विशेषणरहितस्यास्मदेा द्वावेकवार्थो बहुवद्धा स्यात् I वयं ब्रूमः, आवां ब्रूवः । वयं ब्रूमः अहं ब्रवीमि । विशेषणे तु आवां गाग्यौ ब्रूवः । अह चत्रो ब्रवीमीति यथाप्राप्तम् । અમદ્ શબ્દ બે સંખ્યાના અને સૂચક હાય કે એક સખ્યાના અનેા સૂચક હોય અને अस्मद् ને કાઇ પણ વિશેષણુ ન લગાડેલુ હાય તે તે વિસૂચક મર્ શબ્દ અથવા એકસૂચક ગમવું શબ્દ મહુવચનમાં વિકલ્પે આવે છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy