SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४२ हैमलघुप्रक्रियाव्याकरणे पृथक् मन नाना साहनी थे बाये। गौर नामने પંચમી અને તૃતીયા વિભકિતઓ થાય છે. पृथग् मैत्राद् मैत्रेण वा-त्रयी गुह छे. कृतकत्वेन=सug. 2ील विमति . कृतकृत्वाद् वा-सणार. ५यमी Gिals J. (मे पयन). ॥ ५० ॥ ऋते द्वितीया च २।२।११४ ऋतेयोगे द्वितीयापश्चम्यौ स्याताम् । ऋते धर्म धर्माद्वा कुतः सुखम् । ऋते शv४ साथे डाये। जो नामने द्वितीया अने પંચમી વિભકિત થાય છે. ऋते धर्म धर्माद् वा कृतः सुखम्-पिना सुभ यांथी याय? ॥ ५१ ॥ विना ते तृतीया च २।२।११५ विनायोगे द्वितीयापञ्चमीतृतीयाः स्युः। विना पाप पापात् पापेन सुखं स्यात् । विना Av६ साथे ये जो नामने द्वितीया, ५'यभी અને ત્રીજી વિભકિતઓ થાય છે. विना पाप, विना पापात् , विना पापेन-५.५ ११२.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy