________________
कास्क प्र०
३३९
જે ગૌણુ નામ કૃદંતનુ કમ હોય તેને ષષ્ઠી વિભકિત
सगाडवी.
अपां स्रष्टा - पालीनेो जनावनार. भवत आसिका - तभारी એસવાની જગ્યા.
या जन्ने प्रयोगोभां स्रष्टा भने आसिका मे भन्ने મ્રુત છે અને अप् तथा भवत शहा गृह ंतना उर्भ छे, તેથી બન્નેની ષષ્ઠી વિભકિત થઈ.
।। ४६ ।। कृत्यस्य वा २|२|८८
ध्यण् तव्यानीय-य-क्यपः कृत्याः । एषां कर्तरि षष्ठी वा स्यात् । त्वया तव कार्य कर्तव्यं करणीयं देयं कृत्यम् ।
જેને સ્ત્ય પ્રત્યયેા લાગેલા હૈાય એવા કૃદંતના ગૌણુ કર્તાને ષષ્ઠી વિભક્તિ વિકલ્પે લગાડવી.
त्वया तव कार्य कर्तव्य - तारे या अर्थ पुरवा साथ छे. करणीय देय' कृत्यम् - १२वा साय छे. अहीं कृत्य श६ क्वप् प्रत्ययवाणी छे अने येन। र्ता त्वया छे.
॥ ४७ ॥ रिरिष्टात्स्तादस्तादसतसाता २/२/८२
एभिः सप्तभिर्योगे षष्ठी स्यात् । गृहस्योपरि, उपरिष्टात् परस्तात्, पुरस्तात्, पुरः, दक्षिणत्, उत्तराद्वा ।