SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ कारक प्र० ३३१ बहिर, आरात् तथा इतर - मे मधा शब्छो साथै भेडायेसा गौश નામને પંચમી વિભકિત લગાડવી. प्रभृति ततः प्रभृति=त्यारथी भांडीने प्रभृति अर्थ - ग्रीष्माद् आरभ्य=उनाजाथी भांडीने. अन्य-अन्या मैत्रात्मने अन्य अर्थ - भिन्नः मैत्रान् = मैत्रथी हे पश्चिमा रामाद् कृष्णः =राभथी कृष्ण पाछणना-छे बहिर - बहिर्ग्रामात् = गाभथी महार हे आरात्आराद् ग्रामात् = शामनी पासे छे. इतरः श्वत्रात् = २ चैत्रथी हो छे. ॥ ३७ ॥ क्रियाश्रयस्याधारे। ऽधिकरणम् २ | २|३० क्रियाश्रयस्य कर्तुः कर्मणा वाऽऽधारोऽधिकरणं स्यात् । तच्च वैषयिकौपश्लेषिकाभिव्यापकसामीप्यकनैमित्तिकौपचारिकभेदात् षोढा । " सप्तम्यधिकरणे" । दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । वटे गावः । युद्धे सन्नद्यते । अड्गुल्यग्रे करी | ક્રિયાના આશ્રયરૂપ કર્તાના કે કમ'ના જે આધાર હાય तेने 'अधिक' समन्यु कटे आस्ते= साडी ३५२ मेसे छे. અહી' કર્તાના બેસવાનેા આધાર કટ છે માટે તે અધિકરણ થયું. अधिछले छे - (१) वैषयिक. (२) पश्द्वेषिक, (3) अभिव्याप, (४) साभीय्यक ( 4 ) नैमित्ति मने, (६) ઔપચારિક.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy