SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ कारक प्र० ३१३ રૂપ હોય અને ક્રિયા કરનાર તરીકે પોતે પ્રધાન હોય તેને • xती' 1२४ हे. - चैत्रेण कृतम् श्री ५ रायुः. चैत्रः कट करोती-गोत्र साडी रे छ. यथा घटः क्रियते-रेम ५. मनापाय छे. स्ननीय चूर्णम् स्नान ४२१। योग्य युप दानीयो मुनिःहान मापना२ मुनि भयानको व्याघ्रः-पाधनु मयाना छ. गुडाधानी स्थाली-गोल अने थालनी थाणी छे. ॥ १८॥ साधकतमं करणम् २।२।२४ क्रियात्वेनाव्यवधानेन विवक्षित क्रियासिद्धौ प्रकृष्टोपकारक' करण स्यात् । दानेन लभते भोगम् ।। ' ક્રિયા કરવામાં જે વધારેમાં વધારે સહાયક હોય તેને ' ४२९४' सम... दानेन लभते भागम्-हानथी मागाने ५माय છે. ભેગેને પામવાની ક્રિયામાં દાન મોટામાં મોટું ઉપકારક છે માટે તે ‘કરણ” કહેવાય છે. કરણમાં ત્રીજી વિભક્તિ આવે છે. ॥ १९॥ हेतु-कर्तृ करणेत्थम्भूतलक्षणे २।२।४४ - एषु चतुर्पु तृतीया स्यात् । तत्र फलसाधनयोग्यो हेतुः । दानेन लभते भोगान् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । कश्चित्प्रकारमापन्नस्य चिह्न इत्थम्भूतलक्षण । कमण्डलुना छात्र लक्षयेः, कमण्डलुना छात्रं अद्राक्षीत् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy