SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१० हैमलघुप्रक्रियाव्याकरणे ग्रामम्=3५२ ५२ ॥म-म छ. उपरि उपरि ग्रामम्-५२ ९५२ गामड-गाम छे. उपरि उपरि ग्रामाः=५२ ५२ गामडामे। छ. अधो गृहस्य-धरी नीय-मा प्रयोगमा : ५६ ३dwa थयु नथी भाटे गृहम् न थाय. ॥ १४ ॥ सर्वोभयाभिपरिणा तसा २।२।३५ ___ तसन्तैः सर्वादिभिश्चतुभियुक्ताद् द्वितीया स्यात् । सर्वतो ग्रामं वनानि । ___सर्वतः, उभयतः, अभितः, परितः मे Avad साये मेtai गो नामने भी विnि an छ. सर्वतः ग्राम वनानि गामनी यारे मा बने। छ. उभयतः ग्राम वनानि-मनी म. मा बने। छ. अभितः ग्राम वनानिमानी साभी माधु पना छ परितः ग्राम वनानि मनी यारे ।२ पन। छे. ॥ १५॥ कालाध्वनो व्याप्तौ २।२।४२ द्वितीया। व्याप्तिनैरन्तर्यम् । मासमधीते । क्रोश गिरिः । इति द्वितीया । વ્યાપ્તિ–નિરંતરતા અથવા લાગલગાટપણું. એ અર્થને સૂચવતા કાલવાચી ગણ નામને તથા માર્ગવાચી ગૌણ નામને બીજી વિભક્તિ લાગે છે.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy