SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८२ २८२ हैमलघुप्रक्रियाव्याकरणे ॥ १६ ॥ नासिकादरौष्ठ-जङ्घा-दन्त-कर्ण-भृऽङ्गाङ्ग गात्रकण्ठात् २।४।३९ सहादिवर्जपूर्वपदेभ्यः एभ्यः स्वाङ्गेभ्यः स्त्रियां डीवो स्यात् । सुनासिकी सुनासिका । नियमसूत्रमिदम्, तेनान्येभ्यो बहुस्वरेभ्यः संयोगोपान्त्येभ्यश्च जीन स्यात् । सुललाटा । सुपा "नखमुखादनाम्नि वा" । सुनखी सुनखा । सुमुखी सुमुखा । नान्मि तु शूर्पणखा । "पुच्छात्" । तथा। दीर्घपुच्छी दीर्घपुच्छा। कबरादिपूर्वान्नित्यम्-कबरपुच्छी । "क्रीतात्करणादेः" । अश्वक्रीती । "क्तादल्पे” । अभ्रविलिप्ती द्यौरित्यादि । “सपत्न्यादौ" । डींन्तिादेशश्च । सपत्नी। एकपत्नी । “ऊढयाम्” । पत्नी । पाणिगृहीतीति" । पतिवत्नी। अन्तर्वत्नी। एवं दृढपत्नि । दृढपतिः । ग्रामपत्नी, ग्रामपतिः। सभासमां माता नासिका, उदर, ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग, अङ्ग गात्र भने कण्ठ । स्वाय शहाने સ્ત્રીલિંગમાં વાપરવા હોય ત્યારે છું વિકલ્પ લગાડે. અહીં પણ सह, अ (निया ) अनेविधमान Aण्ड : ५६i न હોવા જોઈએ. सुनासिक+ई-सुनासिकी ई - all त्यारे सुनासिका-सा। नासिsl/itsquil. उदर, ओष्ठ, जङ्घा मा परेन। अर्थी साधी al. ...
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy