SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७४ हैम प्रक्रियाकरणे अथभानु येऽवयन स्वसा भने दुहिता थाय छे पशु स्वस्त्री दुहित्री न थाय || ६ || अधातूहदितः २|४|२ ॥ आधातोरुदित ऋदितश्च स्त्रियां ङीः स्यात् । भवन्ती । । पचन्ती । અધાતુરૂપ એવા ૬ નિશાનવાળા અને નિાનવાળા પ્રત્યય કે અપ્રત્યય જે નામને છેડે આવેલા હોય તેવા નામને શ્રીવિગી કરવું હાથ ત્યારે લિગના સૂચક મૈં પ્રત્યય લગાડવા. उ - भवतु = भवत् + ई = भवती - आप- पोते. ऋ - पचतृ = पचन्त् + ई + पचन्ती - रांधती श्री. ॥ ७ ॥ अञ्चः २|४|३ अश्वन्तात् स्त्रियां ङीः स्यात् । प्राची उदीची | જેને છેડે ર્ હાય તેને સ્રીલિંગ સૂચક પ્રત્યય કરવા. प्र + अञ्च् + ई = त्राची पूर्व हिशा. उद् + अ + ई = उदीची - उत्तर दिशा ॥ ८ ॥ गौरादिभ्यो मुख्यान् ङीः २|४|१९ मुख्यागौरादिगणात् स्त्रियां ङीः स्यात् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy