SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५६ हैमलघुप्रक्रियाव्याकरणे करोति शुक्लीकरोति पटम् । मालीकरोति पुष्पाणि । अशुक्लः शुक्लो भवति-शुक्लीभवति । शुक्लीस्यात् । चि प्रत्यय य य तो मव्यय सिवायना अर्थात नामाना अ आ ने दी ई लय छे. शुक्ल+च्चि+स्यात्-शुक्ली+स्यात्-शुक्लोस्यात्-धातु - डेय ते घाणु थाय छे. माला+च्चि+स्यात्-माली+स्यात्-मालीस्यात्-भा॥ न लेय તે માળા થાય છે. दिवाभूता रात्रिः-२।त, हिवस २वी छे, मी दिवा अव्यय छ. तेथी दिवीभूतो न थाय. ॥ ५८ ॥ दीर्घश्चि-यङ्-यक्-क्येषु च ४।३।१०८ एषु चतुर्यु यादावाशिषि च स्वरस्य दिर्घः स्यात् । शुचीकरोति । च्चि प्रत्यय यक् प्रत्यय, यक् प्रत्यय, अने. क्य् प्रत्यय લાગતાં તથા આદિમાં જ કારવાળા આશીવિભક્તિના પ્રત્યે લાગતાં ધાતુના અંતમાં દૂરવ સ્વરને દીઘા સ્વર થઈ જાય છે. च्चि-शुचि + करोति = शुचीकरोति = अशुबिन शुची-पवित्र ४२ छे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy