SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ अव्ययानि ।। ५० ।। वत्तस्याम् १ | १|३४ वत्-तसि-आम्-प्रत्ययान्तमव्ययसंज्ञं स्यात् । ने नामने वत्, तसि, तस् અને आम् प्रत्यय लागे હાય તે નામ ‘અવ્યય’ કહેવાય છે. वत्-मुनिवद् वृत्तम्-मुनि भेषु यरित्र - मायरशु तस् - उरस्तः- छाती सरणी हिशाबा - विशाम छाती છે તે દિશામાં રહેલુ.. आम्-उच्चैस्तराम्-१धारे अयु, वधारे भेोटेथी. ॥ ५१ ॥ स्यादेखि ७ | १ | ५२ २५१ स्याद्यन्तादिवार्थे क्रियासादृश्ये वत् स्यात् । अव - अश्ववद् याति चैत्रः । देवमिव - देववत्पश्यन्ति मुनिम् । षष्ठीसप्तम्यन्तयोः सादृश्ये वत् । चचैत्रस्येव - चैत्रवन्मैत्रस्य मुखम् | मुक्ताविव मुक्तिवच्छान्तौ सुखम् । - વિભકત્યંત નામને ક્રિયારૂપ સાદૃશ્ય અને ખતાવવા सारु वत् प्रत्यय थाय छे. जय छे. अश्व इव=अश्व+वत्=अश्ववद् याति चैत्रः- चैत्र घेोडानी पेठे
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy