SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४६ हेमलघुप्रक्रियाव्याकरणे સપ્તર્યાત અને દ્વિતીવાંત એવા દેવ વગેરે શબ્દોને સ્વાર્થમાં ત્ર પ્રત્યય થાય છે देवे देव वा वसेत्-देव+त्रा-देवत्रा वसेत्-हेवामा वनी न0 से छे. देवत्रा भवेत्-हेम पनी न तय . देवत्रा स्यात्-हेम , देवनी न य छे. देवत्रा करोति-हेवम पनी न७ ४२ छे. मनुष्यत्रा वसेत-मनुष्यमा मनुष्यनी 10भा से छे. ॥ ४६ ॥ बाल्पार्थात् कारकादिष्टानिष्टे प्शस् ७।२।१५० बह्वर्थात् अल्पार्थाच्च कारकवाचिनो नाम्नः शस्प्रत्ययो वा स्यात् । यथासङ्ख्यमिष्टेऽनिष्टे च विषये । इष्टं प्राशिवादि, अनिष्ट श्राद्धादि । बह्वर्थे-ग्रामे बहवो ददति बहुशो ददति । बहु धन ददाति बहुशो धन ददाति । विवाहे बहुभिर्भुक्तं बहुशो भुक्तमतिथिभिरित्यादि । एवं भरिशः प्रभूतशः गणशः । अल्पार्थे अल्प आयाति ( कर्तृकारकवाक्यम्) अल्पश आयाति । अल्प धन दत्ते अल्पशो दत्ते । श्राद्धे अल्पै भुक्तम् अल्पशा भुक्तमित्याद्यपि । एवं स्तोकशः कतिपयशः । बह्वल्पार्थादिति किम् ? गां ददाति,
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy