SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४० हैमलघुप्रक्रियाव्याकरणे पायभ्यत-प्राच्याः दिशः-देश-कालाभ्यां वा आगत-प्राची+ धा = प्राग् आगतः - पूर्व शाथी, पूर्व शथी , पूरी थी આવેલ. सातयत-प्राच्यां दिशि-देश-कालयोः वा वासः प्राची+धा = प्राग्वासः-पूर्व दशामा, पूर्व रेशमा पाससपाट. ॥ ३८ ॥ लुबञ्चेः ७।२।१२३ अञ्चत्यन्तादिक्शब्दाद्विहितयोधर्नयाल्प् स्यात् । तल्लुपि च स्त्रीप्रत्ययस्यापि लुब भवति । प्राची दिक् प्राङ् देशः कालो वा रम्यः-प्रारम्यम् । एवमागतो वासो वा । ___& सूय४, ३२ सूयभने ॥ सूय सेवा प्रथमांत, पंचभ्यत तथा सप्तभ्यंत सेवा अश्च छापा हिशासूर નાબેને જે ઘા કે ઘર પ્રત્યય કર્યો હોય તેને લેપ થાય છે. प्रागू रम्यम् , प्राच्या आगतः, प्राच्यां . वासो वा प्राग वासः, प्रचीधा-पूर्व ही २-य छ, पूर्व माथी माव्या पूर्व દિશામાં વાસ છે. ॥ ३९ ॥ पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति ७।२।१२४ अपरा दिक् पश्चात् । दक्षिणपश्चात् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy