SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२४ हैमलघुप्रक्रियाव्याकरणे ॥ १२ ॥ प्रकारे था ७२११०२ यथासंभव स्याद्यन्तात्किमादेः प्रकारे था स्यात् । सर्वथा । તમામ વિભક્તિઓ જેને લાગી છે એવા દિન શબ્દને तथा द्वयादि ने छ।डीने सर्वादि शहाने ५४२ मथ मां था પ્રત્યય થાય છે. सर्वेण प्रकारेण-सर्व +था-सर्वथा-५था प्र४।२.. अन्येन प्रकारेण-अन्य+था-अन्यथा-मन्य ५४।२. ॥ १३ ॥ कथमित्थम् ७२।१०३ एतौ प्रकारे साधू । २वायी कथम् भने इत्थम् मे होने थम् प्रत्यय. વાળા સમજવા. ___ केन प्रकारेण-किम्+थम्-क+थम्-कथम्-४ये ५॥२, a शत-म (नुमा २/१/४०) अनेन प्रकारेण-इदम्+थम् इद+थम्-इत्थम् इदम् नु इद् ३५ કરવું અને થઇ પ્રત્યય-આમ. एतेन प्रकारेण-एतद्+थम्-इत्थम्-एतद् नु इद् ३५ अने थम प्रत्यय-माम.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy