________________
२२२
हैमलघुप्रक्रियाव्याकरणे
कस्माद् इति-किम् + तस् = कु + तसू = कुतः-यांथी मथ। शाथी.
॥९॥ सप्तम्याः ७२१९४
सप्तम्यन्तात्किमादेवप् । सर्वत्र बहुत्र ।
सप्तभ्यत किम् शहने, अद्वयादि सर्वादि शहोने सने અવૈપુલ્યવાચી વહુ શબ્દને ત્રર્ પ્રત્યય થાય છે.
कस्मिन् , कयोः, केषु-कुत्र-यां. सर्वस्मिन् , सर्वयोः, सर्वेषु-सर्वत्र-५३. तस्मिन् , तयाः, तेषु-तत्र-त्यi. बहौ, बहवोः, बहुषु-बहुत्र-धामi.
॥ १० ॥ ककुत्रात्रेह ७।२।९३ क्व, कुत्र, अत्र, इह, एते वन्ताः साधवः ।
क्व-४यां, कुत्र-यां, अत्र-मी. मी नमो અર્થમાં ત્ર૬ પ્રત્યયવાળાં છે. આ ચારે શબ્દો તમામ વિભક્તિના ममा १५२॥य छे. मेथी क्व भवान , अत्र भवान् , इह भवान्
मेरे मा६२ सूय प्रयोग थाय छे. मे ते आयुष्यमत् , दोघायुः अने देवानांप्रिय शोमा ५५ सम से