SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१२ हैमलघुप्रक्रियाव्याकरणे वय विनीताः तद् नो गुरवा मानयन्ति - सभे विनयवाणा છીએ તેથી ગુરૂએ અમને માન આપે છે. ॥ २० ॥ असदिवामन्त्र्यं पूर्वम् २।१।२५ __युष्मदस्मद्भ्यां पूर्व सम्बोधनमसदिव स्यात् , ततो वस्त्रसादयो न स्युः । जना ! युष्मान्पातु धर्मः । क्वचिद्वाजिनाः शरण्या वो युप्मान वा सेवे । क्वचिन्न-साधा सुविहित त्वा सेवे । युष्मद् भने अस्मद् थी पूर्वमा मावेai सामान्य पहने નથી આવેલ” જેવું સમજવું–તાત્પર્ય એ કે પૂર્વમાં આવેલાં આમ પદને લઈને ગુમર્ અને અમદ્ શબ્દમાં કઈ ફેરફાર न थाय. हे जनाः ! युष्मान् पातु धर्मः - ना ! तमने धर्म भयावा. हे साधू ! युवां पातु धर्म: -में साधुमे। ! तभने એને ધર્મ બચાવે. हे साधेो ! त्वां पातु तपः - 8 साधु ! तने त५ मया। આ ત્રણે પ્રવેગમાં પૂર્વપદના નિમિત્તને લીધે થનારા वस्, वाम् भने त्वा माहेश। न थया. ॥ २१ ॥ पादायोः २।१।२८ नियतमात्राऽक्षरपिण्डः पादः। पादस्याऽऽदिस्थयोयुष्मद स्मदावनसादिन स्यात् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy