SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः - पु. ॥ ५८ ॥ अनडुहः सौ १/४/७२ 66 घुटां प्रागू नान्तः । पदस्य इति हला अनड्वान् । अनड्वाहौ २ । शसि अनडुहः । त्रसुध्वंस. " इत्यादिना दत्वे । अनडुद्भ्याम् ३ । सम्बेोधने “उतोऽनडुच्चतुरो वः” हे अनड्वन् । "" १८३ જેને છેડે ઘુટ્ વ્યંજન આવેલ છે. એવા અનપુટ્ટુ શબ્દને જ્યારે પ્રથમાના એકવચનના સ પ્રત્યય લાગેલા હાય ત્યારે દૂ ની પહેલાં ૬ ઉમેાય છે. अनडुहू+स=अनड्डु+न्+ह्+स्- अनड्वान्-जह. अनडूबाहौ - मे मजा. हे अनड्वन्- जब ! प्रियानडुहू + स्- प्रियानडु+न्+ह्+स्- प्रियानड्वान - नेने मजह પ્રિય છે તે. - पदान्ते २ |१| ८२ શશ૮૨ ।। ५९ । । धुटि प्रत्यये पदान्ते च हो ढः स्यात् । मधुलिह मधुलिट् । मधुलिहौ । मधुलिभ्याम् ३ । मधुलिहूत्सु मधु लिट्सु ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy