SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः-पु. १८१ अदघ्रङ्-अममयङ्-अमुमयङ्-मा. ॥ ५५ ॥ बहुस्वेरीः २।१।४९ बहुवचनान्तस्यादस ए: ईः स्यात् । अमी। हे असौ । अमुम् । अमू । अमून् । अम टा इति स्थितिः अदस् शहना दन। म ४ ५छी ते म पछी महुपयनन। સૂચક છ આવ્યું હોય તો તેને દીર્ઘ કરે. प्र. ५. 4.-अदस + अस्-अद+अस् = अद+इ=अदे-अमी - આ લોકો. अदस्+सु-अद+सु-अम+अम्-अमुम्-माने. अमु-म। मे अथवा मा मेने. हे असौ- मा. ॥ ५६ ॥ प्रागिनात् २।१।४८ अदसा मः परस्य वर्णस्य इनादेशात्प्रागुवर्णः स्यात् । अमुना अमूभ्याम् । “इदमदसोऽक्येव” इति नियमाद्भिस ऐस्त्वाभावे “एगहुस्भासि” इत्येत्वे "बहुवेरीः " अमीभिः । अम-स्म इति जाते “मादुवर्णोऽनु ” अमुष्म। अमूभ्याम् । अमीभ्यः अमुष्मात् । अमुष्य अमुयोः २ । अमीषाम् । अमीषु ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy