SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः-पु. डौ । असौ असकौ । हे असौ । स्वसम्बन्धि इति किम् ? अत्यदाः । स प्रथमा मेयनन। प्रत्यय ये डाय त्यारे त्यदादि માં જણાવેલાં સરસ શબ્દના ૨ ને બેલ અને મુ પ્રત્યયને औ मेस. प्र. मे. १. - अदस् + स = अद + स् = अस् + औ = असौ-मा. अदकस+म् अदक+स् असक+औ=असकौ-मा. हे असौ ! भने हे असकौ ! 3 ! . अति+अदस अत्यदाः-अदम् ने पी ना. inा प्रयोग अति+अदम् श५६ त्यदादि समधी नथी. ॥ ५३ ॥ “मोऽवर्णस्य” २१११४५ 4 . अवर्णान्तस्यादसा दो म् स्यात् । अमौ इति जाते त्यदादि भi gudai तथा छे अ वर्ष अदसू શબ્દના ને જ થાય છે. अदस्+औ-अद+औ-अदौ-अम् - मामे ५३षा, सामे સ્ત્રીઓ અથવા આ બે કુળે. अदम् + असू = अद + अस = अद + ई = अदे = अमी - २५। ५३।.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy