SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनाताः - पु. प्र. मे. १.-किम्+स्=कः - || तसादि-दा-किम्+दा-कदा-यारे. हिं किम् + हिं= कहि - ४यारे. - किम् +तराम् = किंतराम् शुअली किम् छी तर प्रत्यय છે તે તાત્િતમાં નથી તેથી ર્િ નાન થયેા. ॥ ३९ ॥ वाः शेषे १।४।८२ ।। १६९ स्वेsस्वे वा शेषे घुटि परेऽनडुच्चतुरोरुता वा स्यात् । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः २ । चतुर्णाम् । સખાધનના ક્રૂ પ્રત્યયને હેાડીને બાકીના જે છુટ્ પ્રત્યયા છે તેનું નામ શેષ ઘુટ્. એવા શેષ ટ્ પ્રત્યયા જ્યારે અનુપુત્ અને વતુર્ શબ્દોને લાગ્યા હાય યાર તે બન્ને શબ્દના ૩ ને અદલે વા થાય છે. ܢ चतुर् + आम्=चतुर्+नाम् = चतुर्णाम्यानु:- यार भानु प्र. भे. - अनडुत्+स्=अनड्+वान् = अनडूवान्-ज. ने 'र्' 6 ॥ ४० ॥ अरोः सुपि रः १ । ३ । ५७ रोरन्यस्य रस्य सुपि परे र एव स्यात् । चतुर्षु । प्रियचत्वाः । प्रियचत्वारौ २ | रु' न हो पशु स्वतंत्र होय ते र
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy