________________
व्यञ्जनाताः - पु.
|| ३६ || टौस्यनः २।१।३७
स्व - टौसेाः परयोरनकस्य इदमानः स्यात् । अनेन । स्व इत्येव - प्रियेदमा । अनक इत्येव - इमकेन ।
१६७
आ ( टा ) विलति सागी होय भने षष्ठी तथा सप्तभीना द्विवयननी ओस विभति बागी होय त्यारे त्यदादि भां गायेतां ने अक् वगरना इदम् शहने। अन थाय छे.
तृ. इदम् + आ = अन + आ = भावडे.
अनेन - माणे अथवा
प्रियेदमा - ( प्रिय+इदम् + आ ) ने इदम् प्रिय छे ते वडे. या प्रयोग ने। प्रिय+इदम् = प्रियेदम् - शह त्यदादि शुभां नयी तेथी इदम् ना अन न थये।.
इमकेन ( - इमक + आ ) या वडे.
આ પ્રયાગમાં મૂ શબ્દ અજ્ વાળેા છે તેથી અન આદેશ न थये..
।। ३७ ।। अनक् २।१।३६
व्यञ्जनादौ स्व- स्यादौ परे अनकस्य इदमः अः स्यात् । आभ्याम् । स्व इति किम् प्रियेदंभ्याम् ।
इदमद सेरक्येव भिस ऐस इति नियमात् " एद्धहुस्भा -