SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनाताः - पु. || ३६ || टौस्यनः २।१।३७ स्व - टौसेाः परयोरनकस्य इदमानः स्यात् । अनेन । स्व इत्येव - प्रियेदमा । अनक इत्येव - इमकेन । १६७ आ ( टा ) विलति सागी होय भने षष्ठी तथा सप्तभीना द्विवयननी ओस विभति बागी होय त्यारे त्यदादि भां गायेतां ने अक् वगरना इदम् शहने। अन थाय छे. तृ. इदम् + आ = अन + आ = भावडे. अनेन - माणे अथवा प्रियेदमा - ( प्रिय+इदम् + आ ) ने इदम् प्रिय छे ते वडे. या प्रयोग ने। प्रिय+इदम् = प्रियेदम् - शह त्यदादि शुभां नयी तेथी इदम् ना अन न थये।. इमकेन ( - इमक + आ ) या वडे. આ પ્રયાગમાં મૂ શબ્દ અજ્ વાળેા છે તેથી અન આદેશ न थये.. ।। ३७ ।। अनक् २।१।३६ व्यञ्जनादौ स्व- स्यादौ परे अनकस्य इदमः अः स्यात् । आभ्याम् । स्व इति किम् प्रियेदंभ्याम् । इदमद सेरक्येव भिस ऐस इति नियमात् " एद्धहुस्भा -
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy