SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः - पु. मथः- वैयामाने. (द्वि. म.) - नारीलति-प्र. मे.-अन् + ऋभुक्षी = अनृभुक्षीसेना – इन्द्र વગરની સેના. १६३ नपुं·स-अनृभुक्षी-र्धन्द्र वगरना मे गुणो अथवा इन्द्र वगरनां मे डुणाने. (प्र. द्विव. द्वि. द्विव.) नरव्नति-ऋभुक्षः-धन्द्रोने (द्वितीया जडु.) ॥ ३१ ॥ सङ्ख्यानां ष्णाम् १ | ४ | ३ ३ र-प-नान्तानां सङ्ख्यावाचिनां स्वसम्बन्धिन आमो नाम् स्यात् । " दीर्घा नाम्यतिसृचतसृष्ः" इति दीर्घे । " नाम्नो नोऽनह्नः " इति नलेापे पञ्चानाम् । स्वसम्बन्धिन इत्येव – प्रियपञ्च्ञाम् । पञ्चसु । प्रियपश्चादयो राजन् - वत् । एवं सप्तन्प्रभृतयः । સખ્યાને સૂચવનારા ર્ કારાંત, હકારાંત તથા નકારાંત શબ્દોને લાગેલા ષષ્ઠી બહુવચન જ્ઞાન્ ને બદલે નામ્ થાય છે. र ारांत चतुर्+आम् = चतुर् + नाम् = चतुर्णाम् - था२नु. ष ४२रांत-षष्+आम्=षष् + नाम् = षड् + नाम् = षण्णाम्-छनु. न त- पञ्चन्+आम् = पञ्चन्+नाम् पश्ञ्च+नाम् =पश्चानाम् - चांयनु. न त अष्टन् + आम् = अष्टन् + नाम् = अष्ट+नाम्=अष्टानाम् - आउनु (लुसो २/१/७१ तथा १/४/४७)
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy