SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनाताः - पु. अ. मे. व. -नरमति-त्यद्+स्=यद्+सू=स्यः-ते. तद्+स्=सद्+स=सः - ते. नारीभति-त्यद् +स् = त्य + आ + स् = त्या + स् = स्या तेबी. तद्+स्=त+आ+स्=ता+स् सा तेथी एतद् + स् = एत+ आ + स् = एता + सु = एषा खेली, मे. १५१ - प्रियत्यद् त्यद् प्रिय छे लेने येवो-या प्रयोगना. प्रिय +त्यद् - प्रियत्यद् शब्द त्यदादि गणना नथी. ॥ १८ ॥ त्यदादेतदे। द्वितीयाटस्थवृत्त्यन्ते २|१|३३ किञ्चिद्विधातु कथितस्य पुनरन्यद्विधातुं कथनमन्वादेश:, तस्मिन् गम्यमाने द्वितीयाटौसि परे एतदः एनत् स्यात् नतु वृत्त्यन्ते । आगत एषः अथ एन भोजय । एनम् । एन । एनान् । एनेन । एतयोः, एनयोः । अन्वादेशाभावे एतम् एतौ एतान् । वृत्त्यन्ते — परमैतं पश्य । - इदमेोऽप्येवम् । धकारान्तो धर्म- बुधशब्दः - જ્યારે દ્વિતીયા વિભક્તિના પ્રત્યયેા લાગેલા હોય, તૃતીયા शेवयन आ (टा) तथा षष्ठी मने सप्तभीतु द्विवचन ओस्
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy