SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४३ व्यञ्जनाताः - पु. ॥ ८ ॥ तिरसस्तिर्यति ३ |२| १२४ अकारादौ क्विन्तेऽञ्चतौ परे तिरसस्तिरिः स्यात् । तिर्यङ् । तिर्यञ्च । तिर्यञ्चः । अकारादाविति । अचश्वादेशे मा भूत् । तिरश्चः । तिरश्वा । तिर्यग्भ्याम् । 1 આદિમાં અ કારવાળા અને છેડે વિક્ પ્રત્યયવાળા अञ्च् श७६ उत्तर यहां होय तो तिरस् नु तिरि ३५ री सेवु. तिरः अति इति क्विम् तिरस् + अञ्च् = तिरि + अञ्च्= तिर्यङ्-माडु यासनाई प्राणी हे पशु. तिरस्+चः-तिरश्चः-तिर्य थाने. - महीं महिमां अ ५२વાળા अच् નથી પણ ૬ કારવાળા છે તેથી આ નિયમ ન સાધી શકાય. ખીજા ઉદાહરણેા અન્યથી સાધી લેવા. ॥ ९ ॥ यज-सृज- मृज-राज-भ्राज-भ्रस्ज-वश्व-परिवाजः शः षः २ | १ | ८७ यजादीनां धातूनां चजेाः । धातोः शस्य च धुटिप्रत्यये पदान्ते च षः स्यात् । "धुटस्तृतीयः" इति डत्वे । देवे, देवेट् । देवेजौ । देवेभ्याम् ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy