SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ स्वरान्ता-नपु. ॥ ७ ॥ विरामे वा १।३।५१ t बिरामस्थस्य शिड्वर्जस्य घुटः स्वप्रथमा वा स्यात् अन्यत् । अन्यतरद् २ । इतरद् २ | कतरद् । कतमद् २ । एकतरवनादेकतरम् | आसनस्य शसादौ स्यादौ परेऽन्त्य - लुग्वा । आस्यशब्दस्य वाssसनादेश इति पाणिनीयाः । आसान | आस्ना । आसभ्याम् । हृदयोदकयेार्ह दुदन्नादेशौ च शसादौ स्यादौ वा । જે અક્ષર પછી ક્યું જ ન આવેલ હાય તે અક્ષર વિરામમાં આવેલે કહેવાય. તેવા વિરામમાં આવેલે છુટ્ અક્ષર પ્રથમ અક્ષરરૂપે પણ મેાલાય અને ન પણ ખેલાય. ४. १२९ ४यु ं. ९ प्र. मे. अन्य+सू = अन्यद् अथवा अन्यत् - मन्य, मीन्नु.. प्र. मे. अन्यतर+स्= अन्यतरद् अथवा अन्यतरत्-मेभांथी द्वि. थे. अन्यतर + म् = अन्यतरद् अथवा अन्यतरत् - એ અન્યમાંથી એકને. प्र. मे. इतर + स् = इतरद् अथवा इतरन् - तर, जी. द्वि. से. इतर + स् = इतरद् अथवा इतरत् - जीने. प्र. थे. – कतर + स् = कतरद् अथवा कतरत् - भांथी
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy