SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ हैम लघु प्रक्रिया व्याकरणे આદિમાં સ્વરવાળા સ્યાદિ વિભક્તિના પ્રત્યયેા લાગેલા હાય ત્યારે ઝરા શબ્દને નરસ શબ્દો વિકલ્પે ઉપયાગ કરવા. जरा + औ = जरस् + औ = जरसौ अथवा जरे मे वृद्धावस्था.... जरा+अस्=जरस्+असू=जरसः अथवा जराः- मेथी वधारे. વૃદ્ધાવસ્થાએ. अतिजरा + औ = अतिजरस + औ = अतिजरसौ नराने पटावी. ગયેલા એ પુરૂષ. १२२ - बुद्धि + स् = हे बुद्धे ! - युद्ध ! इ-बुद्धि + अम् = बुद्धीस्= बुद्धी:- युद्धिमाने, ॥ ९ ॥ स्त्रियां ङितां वा दै- दास् - दास-दाम् १।४।२८ , स्त्रीलिङ्गादिदुदन्तात्परेषां स्वसम्बन्धिनामन्यसम्बन्धिनां च ङितामेते आदेशा वा स्युः । दकारे। विशेषार्थः । बुद्ध, बुद्धये । बुद्धयाः २, बुध्धेः २ । बुद्धयाम् बुद्धौ । एव प्रियबुद्धयै, प्रियबुद्धये पुसे । एवं मति - भूतिप्रभृतयः । धेनुः । धेनू । धेनवः । हे धेनेा । धेनुम् । धेनू धेनूः । धेन्वा । धेन्वै धेनवे । धेन्वाः घेनेाः २ । धेन्वाम्, धेनौ । प्रियधेन्वै प्रियधेनवे पुसे । ईकारान्तो नदीशब्दः । " दीर्घ ङयाब ० " इति सिलुकि नदी । नद्यौ । नद्यः । नदीम् ' । नद्यौ । नदीः नद्या ।
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy