SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्वरान्ता-स्त्री. ११९ ने शब्दने छेडे स्त्रीलिंगना सूय आ (आप्) प्रत्ययं લાગેલેા હાય તે શબ્દના બા ને લાગેલા – સ`બેાધનના સૂચક स् प्रत्ययनी साथै पेटले आस् ના હૈં થાય છે. गंगा+स्= हे गङ्गा (आस ने। ए) - डे गंगा+स्= हे गङ्गा (पूर्व प्रमाणे હે ગંગા જેવી નદી ! गगा ! आस ने ए थये।) ના " - || ६ || नित्यदिद्-द्विस्वरम्बार्थस्य ह्रस्वः १ |४| ४३ नित्य' दें - दासादयो येभ्यस्ते नित्यदितस्तेषां द्विस्वराम्बार्थानां च सिना सह ह्रस्वः स्यात् । हे अम्ब । हे अक्क । हे अत्त । हे अल्ल । शसादौ स्यादौ परे निशाया अन्त्यस्य लुक् नासिकाया नसादेशश्च वा । निशः निशाः । निशा, निशया । निजभ्याम्, निशाभ्याम् । निच्छु । नसः, नासिकाः । नाभ्याम् नासिकाभ्याम् । ने शहाने दै-ऐ, दास्-आम्, दास्-आस् અને दाम-आम् નિત્ય જ થતા હાય ( અર્થાત્ વિકલ્પે ન થતા હાય) તે શબ્દોના છેડાના સ્ત્રીલિંગસૂચક ફ્રેં કાર ના તથા ૐ કારના તેને લાગેલા સંબોધનસૂચક સ્ક્રૂ પ્રત્યય સાથે હવ થઈ જાય છે. એટલે એ શબ્દોના અંતિમ વ્ ને બદલે માત્ર રૂ ખેલાય તથા ऊसूने महले मात्र उ मोबाय छे. तथा ने शहा अम्बा (अम्मा
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy