SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९६ हैम लघु प्रक्रियाव्याकरणे ॥ ४२ ॥ न नाङिदेत् १ |४| २७ केवलसखिपतेर्यष्टायाना ङिति परे एच्चेोक्तः, स न स्यात् । सख्या सख्ये । केवलेत्युक्तेः समस्तस्य स्यात् । प्रियसखिना । प्रियसखये । पञ्चभीषष्ठयेकवचनयेारेत्वनिषेधात् " इवर्णादे: ० " इति यत्वे - કાઇ ખીજા શબ્દ સાથે નહીં જોડાયેલા હ્રસ્વ હૈં કારાંત દ્ધિ તથા ત્તિ શબ્દને લાગેલા તૃતીયાના એકવચન ટા ને ना १२वा नहीं तथा ङित्यदिति ( १ / ४ / २3 ) नो नियम यागु લગાડવે નહી'. અર્થાત્ ઃ નિશાનવાળા પ્રત્યયાને લીધે જે ૐ नए ४२वा सूयन :रेलु छे ते ठेवण सखि मने पति શબ્દને લાગુ ન થાય. टा-सखि + आ = सख्या थाय पशु सखिना ન થાય भित्र वडे. ङे - सखि + ए = सख्ये थाय पशु सखये न थाय મિત્ર भाटे. - प्रियसखि+आ=प्रियसख्या थाय पशु प्रियसखिना न थायप्रिय मित्र वडे. प्रियसखि + ए = प्रियसख्ये थाय पशु प्रियसखये न थाय પ્રિય મિત્ર માટે, -
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy